A 296-7 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 296/7
Title: Skandapurāṇa
Dimensions: 30 x 8.5 cm x 112 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/868
Remarks:
Reel No. A 296/7
Inventory No. 67257
Title Skandapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 8.5 cm
Binding Hole
Folios 112
Lines per Folio 7
Foliation
Place of Deposit NAK
Accession No. 1/868
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate sadāśivāya ||
jyotirmatra(!)sadānena(!) nirmmalajñānarūpiṇe ||
namaḥ śivāya śivāya śāntāya brahma /// ||
ṛṣaya ūcuḥ ||
ākhyātaṃ bhavatā sūta viṣṇor māhātmyam uttamaṃ ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ punaḥ || 2 ||
idānīṃ śrotum ichā(!)mo mahātmyaṃ tripuradviṣaḥ ||
tadbhaktānāñ ca māhātmyaṃm aśeṣāghaharaṃ paraṃ || 3 ||
tan mantrān tu māhātmyaṃ tathaiva dvijasattama ||
tatkathāyāś ca tadbhaktyā prabhāvam anuvarṇayaḥ || 4 || (fol. 1r1–4)
End
te janmabhāja(!) khalu jīvaloke yeṣāṃ manodhyāyati viśvanāthaṃ ||
vāgbhirguṇān stauti kathāṃ śṛṇoti śrotadvayaṃ te bhavam uttaraṃti || 36 ||
vividhaguṇa vibhedairnityam aspṛṣṭarūpaṃ
jagati ca bahir aṃtar bhāsamānaṃ mahimnā ||
manasi ca bahir antaṃ vāṅmanor vṛttirūpaṃ
paramaśivam anantaṃ devasāndraṃ prapadye || || (fol. 112v1–3)
Colophon
iti śrīskanapurāṇe brahmottarakhaṇḍe purāṇaśravaṇamahimānuvarṇṇanaṇ nāma dvāviṃśo dhyāyaḥ || || samāmidaṃ brahmottarakhaṃḍaṃ || śubham astu || śrī 3 bhavānīśaṃkarābhyān namaḥ || vināyakāya || (fol. 112v3–4)
Microfilm Details
Reel No. A 296/7
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000