A 296-7 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 296/7
Title: Skandapurāṇa
Dimensions: 30 x 8.5 cm x 112 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/868
Remarks:


Reel No. A 296/7

Inventory No. 67257

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 8.5 cm

Binding Hole

Folios 112

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/868

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate sadāśivāya ||

jyotirmatra(!)sadānena(!) nirmmalajñānarūpiṇe ||
namaḥ śivāya śivāya śāntāya brahma /// ||

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sūta viṣṇor māhātmyam uttamaṃ ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ punaḥ || 2 ||

idānīṃ śrotum ichā(!)mo mahātmyaṃ tripuradviṣaḥ ||
tadbhaktānāñ ca māhātmyaṃm aśeṣāghaharaṃ paraṃ || 3 ||

tan mantrān tu māhātmyaṃ tathaiva dvijasattama ||
tatkathāyāś ca tadbhaktyā prabhāvam anuvarṇayaḥ || 4 || (fol. 1r1–4)

End

te janmabhāja(!) khalu jīvaloke yeṣāṃ manodhyāyati viśvanāthaṃ ||
vāgbhirguṇān stauti kathāṃ śṛṇoti śrotadvayaṃ te bhavam uttaraṃti || 36 ||

vividhaguṇa vibhedairnityam aspṛṣṭarūpaṃ
jagati ca bahir aṃtar bhāsamānaṃ mahimnā ||
manasi ca bahir antaṃ vāṅmanor vṛttirūpaṃ
paramaśivam anantaṃ devasāndraṃ prapadye ||    || (fol. 112v1–3)

Colophon

iti śrīskanapurāṇe brahmottarakhaṇḍe purāṇaśravaṇamahimānuvarṇṇanaṇ nāma dvāviṃśo dhyāyaḥ ||    || samāmidaṃ brahmottarakhaṃḍaṃ || śubham astu || śrī 3 bhavānīśaṃkarābhyān namaḥ || vināyakāya || (fol. 112v3–4)

Microfilm Details

Reel No. A 296/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000